Sanskrit tools

Sanskrit declension


Declension of क्रियासमभिहार kriyāsamabhihāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रियासमभिहारः kriyāsamabhihāraḥ
क्रियासमभिहारौ kriyāsamabhihārau
क्रियासमभिहाराः kriyāsamabhihārāḥ
Vocative क्रियासमभिहार kriyāsamabhihāra
क्रियासमभिहारौ kriyāsamabhihārau
क्रियासमभिहाराः kriyāsamabhihārāḥ
Accusative क्रियासमभिहारम् kriyāsamabhihāram
क्रियासमभिहारौ kriyāsamabhihārau
क्रियासमभिहारान् kriyāsamabhihārān
Instrumental क्रियासमभिहारेण kriyāsamabhihāreṇa
क्रियासमभिहाराभ्याम् kriyāsamabhihārābhyām
क्रियासमभिहारैः kriyāsamabhihāraiḥ
Dative क्रियासमभिहाराय kriyāsamabhihārāya
क्रियासमभिहाराभ्याम् kriyāsamabhihārābhyām
क्रियासमभिहारेभ्यः kriyāsamabhihārebhyaḥ
Ablative क्रियासमभिहारात् kriyāsamabhihārāt
क्रियासमभिहाराभ्याम् kriyāsamabhihārābhyām
क्रियासमभिहारेभ्यः kriyāsamabhihārebhyaḥ
Genitive क्रियासमभिहारस्य kriyāsamabhihārasya
क्रियासमभिहारयोः kriyāsamabhihārayoḥ
क्रियासमभिहाराणाम् kriyāsamabhihārāṇām
Locative क्रियासमभिहारे kriyāsamabhihāre
क्रियासमभिहारयोः kriyāsamabhihārayoḥ
क्रियासमभिहारेषु kriyāsamabhihāreṣu