| Singular | Dual | Plural |
Nominativo |
क्रियासमभिहारः
kriyāsamabhihāraḥ
|
क्रियासमभिहारौ
kriyāsamabhihārau
|
क्रियासमभिहाराः
kriyāsamabhihārāḥ
|
Vocativo |
क्रियासमभिहार
kriyāsamabhihāra
|
क्रियासमभिहारौ
kriyāsamabhihārau
|
क्रियासमभिहाराः
kriyāsamabhihārāḥ
|
Acusativo |
क्रियासमभिहारम्
kriyāsamabhihāram
|
क्रियासमभिहारौ
kriyāsamabhihārau
|
क्रियासमभिहारान्
kriyāsamabhihārān
|
Instrumental |
क्रियासमभिहारेण
kriyāsamabhihāreṇa
|
क्रियासमभिहाराभ्याम्
kriyāsamabhihārābhyām
|
क्रियासमभिहारैः
kriyāsamabhihāraiḥ
|
Dativo |
क्रियासमभिहाराय
kriyāsamabhihārāya
|
क्रियासमभिहाराभ्याम्
kriyāsamabhihārābhyām
|
क्रियासमभिहारेभ्यः
kriyāsamabhihārebhyaḥ
|
Ablativo |
क्रियासमभिहारात्
kriyāsamabhihārāt
|
क्रियासमभिहाराभ्याम्
kriyāsamabhihārābhyām
|
क्रियासमभिहारेभ्यः
kriyāsamabhihārebhyaḥ
|
Genitivo |
क्रियासमभिहारस्य
kriyāsamabhihārasya
|
क्रियासमभिहारयोः
kriyāsamabhihārayoḥ
|
क्रियासमभिहाराणाम्
kriyāsamabhihārāṇām
|
Locativo |
क्रियासमभिहारे
kriyāsamabhihāre
|
क्रियासमभिहारयोः
kriyāsamabhihārayoḥ
|
क्रियासमभिहारेषु
kriyāsamabhihāreṣu
|