Sanskrit tools

Sanskrit declension


Declension of क्रियासिद्धि kriyāsiddhi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रियासिद्धिः kriyāsiddhiḥ
क्रियासिद्धी kriyāsiddhī
क्रियासिद्धयः kriyāsiddhayaḥ
Vocative क्रियासिद्धे kriyāsiddhe
क्रियासिद्धी kriyāsiddhī
क्रियासिद्धयः kriyāsiddhayaḥ
Accusative क्रियासिद्धिम् kriyāsiddhim
क्रियासिद्धी kriyāsiddhī
क्रियासिद्धीः kriyāsiddhīḥ
Instrumental क्रियासिद्ध्या kriyāsiddhyā
क्रियासिद्धिभ्याम् kriyāsiddhibhyām
क्रियासिद्धिभिः kriyāsiddhibhiḥ
Dative क्रियासिद्धये kriyāsiddhaye
क्रियासिद्ध्यै kriyāsiddhyai
क्रियासिद्धिभ्याम् kriyāsiddhibhyām
क्रियासिद्धिभ्यः kriyāsiddhibhyaḥ
Ablative क्रियासिद्धेः kriyāsiddheḥ
क्रियासिद्ध्याः kriyāsiddhyāḥ
क्रियासिद्धिभ्याम् kriyāsiddhibhyām
क्रियासिद्धिभ्यः kriyāsiddhibhyaḥ
Genitive क्रियासिद्धेः kriyāsiddheḥ
क्रियासिद्ध्याः kriyāsiddhyāḥ
क्रियासिद्ध्योः kriyāsiddhyoḥ
क्रियासिद्धीनाम् kriyāsiddhīnām
Locative क्रियासिद्धौ kriyāsiddhau
क्रियासिद्ध्याम् kriyāsiddhyām
क्रियासिद्ध्योः kriyāsiddhyoḥ
क्रियासिद्धिषु kriyāsiddhiṣu