Singular | Dual | Plural | |
Nominative |
क्रियासिद्धिः
kriyāsiddhiḥ |
क्रियासिद्धी
kriyāsiddhī |
क्रियासिद्धयः
kriyāsiddhayaḥ |
Vocative |
क्रियासिद्धे
kriyāsiddhe |
क्रियासिद्धी
kriyāsiddhī |
क्रियासिद्धयः
kriyāsiddhayaḥ |
Accusative |
क्रियासिद्धिम्
kriyāsiddhim |
क्रियासिद्धी
kriyāsiddhī |
क्रियासिद्धीः
kriyāsiddhīḥ |
Instrumental |
क्रियासिद्ध्या
kriyāsiddhyā |
क्रियासिद्धिभ्याम्
kriyāsiddhibhyām |
क्रियासिद्धिभिः
kriyāsiddhibhiḥ |
Dative |
क्रियासिद्धये
kriyāsiddhaye क्रियासिद्ध्यै kriyāsiddhyai |
क्रियासिद्धिभ्याम्
kriyāsiddhibhyām |
क्रियासिद्धिभ्यः
kriyāsiddhibhyaḥ |
Ablative |
क्रियासिद्धेः
kriyāsiddheḥ क्रियासिद्ध्याः kriyāsiddhyāḥ |
क्रियासिद्धिभ्याम्
kriyāsiddhibhyām |
क्रियासिद्धिभ्यः
kriyāsiddhibhyaḥ |
Genitive |
क्रियासिद्धेः
kriyāsiddheḥ क्रियासिद्ध्याः kriyāsiddhyāḥ |
क्रियासिद्ध्योः
kriyāsiddhyoḥ |
क्रियासिद्धीनाम्
kriyāsiddhīnām |
Locative |
क्रियासिद्धौ
kriyāsiddhau क्रियासिद्ध्याम् kriyāsiddhyām |
क्रियासिद्ध्योः
kriyāsiddhyoḥ |
क्रियासिद्धिषु
kriyāsiddhiṣu |