Singular | Dual | Plural | |
Nominativo |
क्रियासिद्धिः
kriyāsiddhiḥ |
क्रियासिद्धी
kriyāsiddhī |
क्रियासिद्धयः
kriyāsiddhayaḥ |
Vocativo |
क्रियासिद्धे
kriyāsiddhe |
क्रियासिद्धी
kriyāsiddhī |
क्रियासिद्धयः
kriyāsiddhayaḥ |
Acusativo |
क्रियासिद्धिम्
kriyāsiddhim |
क्रियासिद्धी
kriyāsiddhī |
क्रियासिद्धीः
kriyāsiddhīḥ |
Instrumental |
क्रियासिद्ध्या
kriyāsiddhyā |
क्रियासिद्धिभ्याम्
kriyāsiddhibhyām |
क्रियासिद्धिभिः
kriyāsiddhibhiḥ |
Dativo |
क्रियासिद्धये
kriyāsiddhaye क्रियासिद्ध्यै kriyāsiddhyai |
क्रियासिद्धिभ्याम्
kriyāsiddhibhyām |
क्रियासिद्धिभ्यः
kriyāsiddhibhyaḥ |
Ablativo |
क्रियासिद्धेः
kriyāsiddheḥ क्रियासिद्ध्याः kriyāsiddhyāḥ |
क्रियासिद्धिभ्याम्
kriyāsiddhibhyām |
क्रियासिद्धिभ्यः
kriyāsiddhibhyaḥ |
Genitivo |
क्रियासिद्धेः
kriyāsiddheḥ क्रियासिद्ध्याः kriyāsiddhyāḥ |
क्रियासिद्ध्योः
kriyāsiddhyoḥ |
क्रियासिद्धीनाम्
kriyāsiddhīnām |
Locativo |
क्रियासिद्धौ
kriyāsiddhau क्रियासिद्ध्याम् kriyāsiddhyām |
क्रियासिद्ध्योः
kriyāsiddhyoḥ |
क्रियासिद्धिषु
kriyāsiddhiṣu |