Sanskrit tools

Sanskrit declension


Declension of क्रियास्थानकविचार kriyāsthānakavicāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रियास्थानकविचारः kriyāsthānakavicāraḥ
क्रियास्थानकविचारौ kriyāsthānakavicārau
क्रियास्थानकविचाराः kriyāsthānakavicārāḥ
Vocative क्रियास्थानकविचार kriyāsthānakavicāra
क्रियास्थानकविचारौ kriyāsthānakavicārau
क्रियास्थानकविचाराः kriyāsthānakavicārāḥ
Accusative क्रियास्थानकविचारम् kriyāsthānakavicāram
क्रियास्थानकविचारौ kriyāsthānakavicārau
क्रियास्थानकविचारान् kriyāsthānakavicārān
Instrumental क्रियास्थानकविचारेण kriyāsthānakavicāreṇa
क्रियास्थानकविचाराभ्याम् kriyāsthānakavicārābhyām
क्रियास्थानकविचारैः kriyāsthānakavicāraiḥ
Dative क्रियास्थानकविचाराय kriyāsthānakavicārāya
क्रियास्थानकविचाराभ्याम् kriyāsthānakavicārābhyām
क्रियास्थानकविचारेभ्यः kriyāsthānakavicārebhyaḥ
Ablative क्रियास्थानकविचारात् kriyāsthānakavicārāt
क्रियास्थानकविचाराभ्याम् kriyāsthānakavicārābhyām
क्रियास्थानकविचारेभ्यः kriyāsthānakavicārebhyaḥ
Genitive क्रियास्थानकविचारस्य kriyāsthānakavicārasya
क्रियास्थानकविचारयोः kriyāsthānakavicārayoḥ
क्रियास्थानकविचाराणाम् kriyāsthānakavicārāṇām
Locative क्रियास्थानकविचारे kriyāsthānakavicāre
क्रियास्थानकविचारयोः kriyāsthānakavicārayoḥ
क्रियास्थानकविचारेषु kriyāsthānakavicāreṣu