| Singular | Dual | Plural |
Nominativo |
क्रियास्थानकविचारः
kriyāsthānakavicāraḥ
|
क्रियास्थानकविचारौ
kriyāsthānakavicārau
|
क्रियास्थानकविचाराः
kriyāsthānakavicārāḥ
|
Vocativo |
क्रियास्थानकविचार
kriyāsthānakavicāra
|
क्रियास्थानकविचारौ
kriyāsthānakavicārau
|
क्रियास्थानकविचाराः
kriyāsthānakavicārāḥ
|
Acusativo |
क्रियास्थानकविचारम्
kriyāsthānakavicāram
|
क्रियास्थानकविचारौ
kriyāsthānakavicārau
|
क्रियास्थानकविचारान्
kriyāsthānakavicārān
|
Instrumental |
क्रियास्थानकविचारेण
kriyāsthānakavicāreṇa
|
क्रियास्थानकविचाराभ्याम्
kriyāsthānakavicārābhyām
|
क्रियास्थानकविचारैः
kriyāsthānakavicāraiḥ
|
Dativo |
क्रियास्थानकविचाराय
kriyāsthānakavicārāya
|
क्रियास्थानकविचाराभ्याम्
kriyāsthānakavicārābhyām
|
क्रियास्थानकविचारेभ्यः
kriyāsthānakavicārebhyaḥ
|
Ablativo |
क्रियास्थानकविचारात्
kriyāsthānakavicārāt
|
क्रियास्थानकविचाराभ्याम्
kriyāsthānakavicārābhyām
|
क्रियास्थानकविचारेभ्यः
kriyāsthānakavicārebhyaḥ
|
Genitivo |
क्रियास्थानकविचारस्य
kriyāsthānakavicārasya
|
क्रियास्थानकविचारयोः
kriyāsthānakavicārayoḥ
|
क्रियास्थानकविचाराणाम्
kriyāsthānakavicārāṇām
|
Locativo |
क्रियास्थानकविचारे
kriyāsthānakavicāre
|
क्रियास्थानकविचारयोः
kriyāsthānakavicārayoḥ
|
क्रियास्थानकविचारेषु
kriyāsthānakavicāreṣu
|