Sanskrit tools

Sanskrit declension


Declension of अक्षान्त akṣānta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अक्षान्तम् akṣāntam
अक्षान्ते akṣānte
अक्षान्तानि akṣāntāni
Vocative अक्षान्त akṣānta
अक्षान्ते akṣānte
अक्षान्तानि akṣāntāni
Accusative अक्षान्तम् akṣāntam
अक्षान्ते akṣānte
अक्षान्तानि akṣāntāni
Instrumental अक्षान्तेन akṣāntena
अक्षान्ताभ्याम् akṣāntābhyām
अक्षान्तैः akṣāntaiḥ
Dative अक्षान्ताय akṣāntāya
अक्षान्ताभ्याम् akṣāntābhyām
अक्षान्तेभ्यः akṣāntebhyaḥ
Ablative अक्षान्तात् akṣāntāt
अक्षान्ताभ्याम् akṣāntābhyām
अक्षान्तेभ्यः akṣāntebhyaḥ
Genitive अक्षान्तस्य akṣāntasya
अक्षान्तयोः akṣāntayoḥ
अक्षान्तानाम् akṣāntānām
Locative अक्षान्ते akṣānte
अक्षान्तयोः akṣāntayoḥ
अक्षान्तेषु akṣānteṣu