| Singular | Dual | Plural |
Nominativo |
अक्षान्तम्
akṣāntam
|
अक्षान्ते
akṣānte
|
अक्षान्तानि
akṣāntāni
|
Vocativo |
अक्षान्त
akṣānta
|
अक्षान्ते
akṣānte
|
अक्षान्तानि
akṣāntāni
|
Acusativo |
अक्षान्तम्
akṣāntam
|
अक्षान्ते
akṣānte
|
अक्षान्तानि
akṣāntāni
|
Instrumental |
अक्षान्तेन
akṣāntena
|
अक्षान्ताभ्याम्
akṣāntābhyām
|
अक्षान्तैः
akṣāntaiḥ
|
Dativo |
अक्षान्ताय
akṣāntāya
|
अक्षान्ताभ्याम्
akṣāntābhyām
|
अक्षान्तेभ्यः
akṣāntebhyaḥ
|
Ablativo |
अक्षान्तात्
akṣāntāt
|
अक्षान्ताभ्याम्
akṣāntābhyām
|
अक्षान्तेभ्यः
akṣāntebhyaḥ
|
Genitivo |
अक्षान्तस्य
akṣāntasya
|
अक्षान्तयोः
akṣāntayoḥ
|
अक्षान्तानाम्
akṣāntānām
|
Locativo |
अक्षान्ते
akṣānte
|
अक्षान्तयोः
akṣāntayoḥ
|
अक्षान्तेषु
akṣānteṣu
|