Singular | Dual | Plural | |
Nominative |
क्रेणी
kreṇī |
क्रेण्यौ
kreṇyau |
क्रेण्यः
kreṇyaḥ |
Vocative |
क्रेणि
kreṇi |
क्रेण्यौ
kreṇyau |
क्रेण्यः
kreṇyaḥ |
Accusative |
क्रेणीम्
kreṇīm |
क्रेण्यौ
kreṇyau |
क्रेणीः
kreṇīḥ |
Instrumental |
क्रेण्या
kreṇyā |
क्रेणीभ्याम्
kreṇībhyām |
क्रेणीभिः
kreṇībhiḥ |
Dative |
क्रेण्यै
kreṇyai |
क्रेणीभ्याम्
kreṇībhyām |
क्रेणीभ्यः
kreṇībhyaḥ |
Ablative |
क्रेण्याः
kreṇyāḥ |
क्रेणीभ्याम्
kreṇībhyām |
क्रेणीभ्यः
kreṇībhyaḥ |
Genitive |
क्रेण्याः
kreṇyāḥ |
क्रेण्योः
kreṇyoḥ |
क्रेणीनाम्
kreṇīnām |
Locative |
क्रेण्याम्
kreṇyām |
क्रेण्योः
kreṇyoḥ |
क्रेणीषु
kreṇīṣu |