Singular | Dual | Plural | |
Nominative |
क्रेया
kreyā |
क्रेये
kreye |
क्रेयाः
kreyāḥ |
Vocative |
क्रेये
kreye |
क्रेये
kreye |
क्रेयाः
kreyāḥ |
Accusative |
क्रेयाम्
kreyām |
क्रेये
kreye |
क्रेयाः
kreyāḥ |
Instrumental |
क्रेयया
kreyayā |
क्रेयाभ्याम्
kreyābhyām |
क्रेयाभिः
kreyābhiḥ |
Dative |
क्रेयायै
kreyāyai |
क्रेयाभ्याम्
kreyābhyām |
क्रेयाभ्यः
kreyābhyaḥ |
Ablative |
क्रेयायाः
kreyāyāḥ |
क्रेयाभ्याम्
kreyābhyām |
क्रेयाभ्यः
kreyābhyaḥ |
Genitive |
क्रेयायाः
kreyāyāḥ |
क्रेययोः
kreyayoḥ |
क्रेयाणाम्
kreyāṇām |
Locative |
क्रेयायाम्
kreyāyām |
क्रेययोः
kreyayoḥ |
क्रेयासु
kreyāsu |