Singular | Dual | Plural | |
Nominativo |
क्रेया
kreyā |
क्रेये
kreye |
क्रेयाः
kreyāḥ |
Vocativo |
क्रेये
kreye |
क्रेये
kreye |
क्रेयाः
kreyāḥ |
Acusativo |
क्रेयाम्
kreyām |
क्रेये
kreye |
क्रेयाः
kreyāḥ |
Instrumental |
क्रेयया
kreyayā |
क्रेयाभ्याम्
kreyābhyām |
क्रेयाभिः
kreyābhiḥ |
Dativo |
क्रेयायै
kreyāyai |
क्रेयाभ्याम्
kreyābhyām |
क्रेयाभ्यः
kreyābhyaḥ |
Ablativo |
क्रेयायाः
kreyāyāḥ |
क्रेयाभ्याम्
kreyābhyām |
क्रेयाभ्यः
kreyābhyaḥ |
Genitivo |
क्रेयायाः
kreyāyāḥ |
क्रेययोः
kreyayoḥ |
क्रेयाणाम्
kreyāṇām |
Locativo |
क्रेयायाम्
kreyāyām |
क्रेययोः
kreyayoḥ |
क्रेयासु
kreyāsu |