Singular | Dual | Plural | |
Nominative |
क्रीडनम्
krīḍanam |
क्रीडने
krīḍane |
क्रीडनानि
krīḍanāni |
Vocative |
क्रीडन
krīḍana |
क्रीडने
krīḍane |
क्रीडनानि
krīḍanāni |
Accusative |
क्रीडनम्
krīḍanam |
क्रीडने
krīḍane |
क्रीडनानि
krīḍanāni |
Instrumental |
क्रीडनेन
krīḍanena |
क्रीडनाभ्याम्
krīḍanābhyām |
क्रीडनैः
krīḍanaiḥ |
Dative |
क्रीडनाय
krīḍanāya |
क्रीडनाभ्याम्
krīḍanābhyām |
क्रीडनेभ्यः
krīḍanebhyaḥ |
Ablative |
क्रीडनात्
krīḍanāt |
क्रीडनाभ्याम्
krīḍanābhyām |
क्रीडनेभ्यः
krīḍanebhyaḥ |
Genitive |
क्रीडनस्य
krīḍanasya |
क्रीडनयोः
krīḍanayoḥ |
क्रीडनानाम्
krīḍanānām |
Locative |
क्रीडने
krīḍane |
क्रीडनयोः
krīḍanayoḥ |
क्रीडनेषु
krīḍaneṣu |