Singular | Dual | Plural | |
Nominativo |
क्रीडनम्
krīḍanam |
क्रीडने
krīḍane |
क्रीडनानि
krīḍanāni |
Vocativo |
क्रीडन
krīḍana |
क्रीडने
krīḍane |
क्रीडनानि
krīḍanāni |
Acusativo |
क्रीडनम्
krīḍanam |
क्रीडने
krīḍane |
क्रीडनानि
krīḍanāni |
Instrumental |
क्रीडनेन
krīḍanena |
क्रीडनाभ्याम्
krīḍanābhyām |
क्रीडनैः
krīḍanaiḥ |
Dativo |
क्रीडनाय
krīḍanāya |
क्रीडनाभ्याम्
krīḍanābhyām |
क्रीडनेभ्यः
krīḍanebhyaḥ |
Ablativo |
क्रीडनात्
krīḍanāt |
क्रीडनाभ्याम्
krīḍanābhyām |
क्रीडनेभ्यः
krīḍanebhyaḥ |
Genitivo |
क्रीडनस्य
krīḍanasya |
क्रीडनयोः
krīḍanayoḥ |
क्रीडनानाम्
krīḍanānām |
Locativo |
क्रीडने
krīḍane |
क्रीडनयोः
krīḍanayoḥ |
क्रीडनेषु
krīḍaneṣu |