| Singular | Dual | Plural |
Nominative |
क्रीडनिका
krīḍanikā
|
क्रीडनिके
krīḍanike
|
क्रीडनिकाः
krīḍanikāḥ
|
Vocative |
क्रीडनिके
krīḍanike
|
क्रीडनिके
krīḍanike
|
क्रीडनिकाः
krīḍanikāḥ
|
Accusative |
क्रीडनिकाम्
krīḍanikām
|
क्रीडनिके
krīḍanike
|
क्रीडनिकाः
krīḍanikāḥ
|
Instrumental |
क्रीडनिकया
krīḍanikayā
|
क्रीडनिकाभ्याम्
krīḍanikābhyām
|
क्रीडनिकाभिः
krīḍanikābhiḥ
|
Dative |
क्रीडनिकायै
krīḍanikāyai
|
क्रीडनिकाभ्याम्
krīḍanikābhyām
|
क्रीडनिकाभ्यः
krīḍanikābhyaḥ
|
Ablative |
क्रीडनिकायाः
krīḍanikāyāḥ
|
क्रीडनिकाभ्याम्
krīḍanikābhyām
|
क्रीडनिकाभ्यः
krīḍanikābhyaḥ
|
Genitive |
क्रीडनिकायाः
krīḍanikāyāḥ
|
क्रीडनिकयोः
krīḍanikayoḥ
|
क्रीडनिकानाम्
krīḍanikānām
|
Locative |
क्रीडनिकायाम्
krīḍanikāyām
|
क्रीडनिकयोः
krīḍanikayoḥ
|
क्रीडनिकासु
krīḍanikāsu
|