| Singular | Dual | Plural |
Nominativo |
क्रीडनिका
krīḍanikā
|
क्रीडनिके
krīḍanike
|
क्रीडनिकाः
krīḍanikāḥ
|
Vocativo |
क्रीडनिके
krīḍanike
|
क्रीडनिके
krīḍanike
|
क्रीडनिकाः
krīḍanikāḥ
|
Acusativo |
क्रीडनिकाम्
krīḍanikām
|
क्रीडनिके
krīḍanike
|
क्रीडनिकाः
krīḍanikāḥ
|
Instrumental |
क्रीडनिकया
krīḍanikayā
|
क्रीडनिकाभ्याम्
krīḍanikābhyām
|
क्रीडनिकाभिः
krīḍanikābhiḥ
|
Dativo |
क्रीडनिकायै
krīḍanikāyai
|
क्रीडनिकाभ्याम्
krīḍanikābhyām
|
क्रीडनिकाभ्यः
krīḍanikābhyaḥ
|
Ablativo |
क्रीडनिकायाः
krīḍanikāyāḥ
|
क्रीडनिकाभ्याम्
krīḍanikābhyām
|
क्रीडनिकाभ्यः
krīḍanikābhyaḥ
|
Genitivo |
क्रीडनिकायाः
krīḍanikāyāḥ
|
क्रीडनिकयोः
krīḍanikayoḥ
|
क्रीडनिकानाम्
krīḍanikānām
|
Locativo |
क्रीडनिकायाम्
krīḍanikāyām
|
क्रीडनिकयोः
krīḍanikayoḥ
|
क्रीडनिकासु
krīḍanikāsu
|