Sanskrit tools

Sanskrit declension


Declension of क्रीडनीयक krīḍanīyaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रीडनीयकः krīḍanīyakaḥ
क्रीडनीयकौ krīḍanīyakau
क्रीडनीयकाः krīḍanīyakāḥ
Vocative क्रीडनीयक krīḍanīyaka
क्रीडनीयकौ krīḍanīyakau
क्रीडनीयकाः krīḍanīyakāḥ
Accusative क्रीडनीयकम् krīḍanīyakam
क्रीडनीयकौ krīḍanīyakau
क्रीडनीयकान् krīḍanīyakān
Instrumental क्रीडनीयकेन krīḍanīyakena
क्रीडनीयकाभ्याम् krīḍanīyakābhyām
क्रीडनीयकैः krīḍanīyakaiḥ
Dative क्रीडनीयकाय krīḍanīyakāya
क्रीडनीयकाभ्याम् krīḍanīyakābhyām
क्रीडनीयकेभ्यः krīḍanīyakebhyaḥ
Ablative क्रीडनीयकात् krīḍanīyakāt
क्रीडनीयकाभ्याम् krīḍanīyakābhyām
क्रीडनीयकेभ्यः krīḍanīyakebhyaḥ
Genitive क्रीडनीयकस्य krīḍanīyakasya
क्रीडनीयकयोः krīḍanīyakayoḥ
क्रीडनीयकानाम् krīḍanīyakānām
Locative क्रीडनीयके krīḍanīyake
क्रीडनीयकयोः krīḍanīyakayoḥ
क्रीडनीयकेषु krīḍanīyakeṣu