| Singular | Dual | Plural |
Nominative |
क्रीडनीयकः
krīḍanīyakaḥ
|
क्रीडनीयकौ
krīḍanīyakau
|
क्रीडनीयकाः
krīḍanīyakāḥ
|
Vocative |
क्रीडनीयक
krīḍanīyaka
|
क्रीडनीयकौ
krīḍanīyakau
|
क्रीडनीयकाः
krīḍanīyakāḥ
|
Accusative |
क्रीडनीयकम्
krīḍanīyakam
|
क्रीडनीयकौ
krīḍanīyakau
|
क्रीडनीयकान्
krīḍanīyakān
|
Instrumental |
क्रीडनीयकेन
krīḍanīyakena
|
क्रीडनीयकाभ्याम्
krīḍanīyakābhyām
|
क्रीडनीयकैः
krīḍanīyakaiḥ
|
Dative |
क्रीडनीयकाय
krīḍanīyakāya
|
क्रीडनीयकाभ्याम्
krīḍanīyakābhyām
|
क्रीडनीयकेभ्यः
krīḍanīyakebhyaḥ
|
Ablative |
क्रीडनीयकात्
krīḍanīyakāt
|
क्रीडनीयकाभ्याम्
krīḍanīyakābhyām
|
क्रीडनीयकेभ्यः
krīḍanīyakebhyaḥ
|
Genitive |
क्रीडनीयकस्य
krīḍanīyakasya
|
क्रीडनीयकयोः
krīḍanīyakayoḥ
|
क्रीडनीयकानाम्
krīḍanīyakānām
|
Locative |
क्रीडनीयके
krīḍanīyake
|
क्रीडनीयकयोः
krīḍanīyakayoḥ
|
क्रीडनीयकेषु
krīḍanīyakeṣu
|