| Singular | Dual | Plural |
Nominativo |
क्रीडनीयकः
krīḍanīyakaḥ
|
क्रीडनीयकौ
krīḍanīyakau
|
क्रीडनीयकाः
krīḍanīyakāḥ
|
Vocativo |
क्रीडनीयक
krīḍanīyaka
|
क्रीडनीयकौ
krīḍanīyakau
|
क्रीडनीयकाः
krīḍanīyakāḥ
|
Acusativo |
क्रीडनीयकम्
krīḍanīyakam
|
क्रीडनीयकौ
krīḍanīyakau
|
क्रीडनीयकान्
krīḍanīyakān
|
Instrumental |
क्रीडनीयकेन
krīḍanīyakena
|
क्रीडनीयकाभ्याम्
krīḍanīyakābhyām
|
क्रीडनीयकैः
krīḍanīyakaiḥ
|
Dativo |
क्रीडनीयकाय
krīḍanīyakāya
|
क्रीडनीयकाभ्याम्
krīḍanīyakābhyām
|
क्रीडनीयकेभ्यः
krīḍanīyakebhyaḥ
|
Ablativo |
क्रीडनीयकात्
krīḍanīyakāt
|
क्रीडनीयकाभ्याम्
krīḍanīyakābhyām
|
क्रीडनीयकेभ्यः
krīḍanīyakebhyaḥ
|
Genitivo |
क्रीडनीयकस्य
krīḍanīyakasya
|
क्रीडनीयकयोः
krīḍanīyakayoḥ
|
क्रीडनीयकानाम्
krīḍanīyakānām
|
Locativo |
क्रीडनीयके
krīḍanīyake
|
क्रीडनीयकयोः
krīḍanīyakayoḥ
|
क्रीडनीयकेषु
krīḍanīyakeṣu
|