| Singular | Dual | Plural |
Nominative |
क्रीडाकूटम्
krīḍākūṭam
|
क्रीडाकूटे
krīḍākūṭe
|
क्रीडाकूटानि
krīḍākūṭāni
|
Vocative |
क्रीडाकूट
krīḍākūṭa
|
क्रीडाकूटे
krīḍākūṭe
|
क्रीडाकूटानि
krīḍākūṭāni
|
Accusative |
क्रीडाकूटम्
krīḍākūṭam
|
क्रीडाकूटे
krīḍākūṭe
|
क्रीडाकूटानि
krīḍākūṭāni
|
Instrumental |
क्रीडाकूटेन
krīḍākūṭena
|
क्रीडाकूटाभ्याम्
krīḍākūṭābhyām
|
क्रीडाकूटैः
krīḍākūṭaiḥ
|
Dative |
क्रीडाकूटाय
krīḍākūṭāya
|
क्रीडाकूटाभ्याम्
krīḍākūṭābhyām
|
क्रीडाकूटेभ्यः
krīḍākūṭebhyaḥ
|
Ablative |
क्रीडाकूटात्
krīḍākūṭāt
|
क्रीडाकूटाभ्याम्
krīḍākūṭābhyām
|
क्रीडाकूटेभ्यः
krīḍākūṭebhyaḥ
|
Genitive |
क्रीडाकूटस्य
krīḍākūṭasya
|
क्रीडाकूटयोः
krīḍākūṭayoḥ
|
क्रीडाकूटानाम्
krīḍākūṭānām
|
Locative |
क्रीडाकूटे
krīḍākūṭe
|
क्रीडाकूटयोः
krīḍākūṭayoḥ
|
क्रीडाकूटेषु
krīḍākūṭeṣu
|