| Singular | Dual | Plural |
Nominativo |
क्रीडाकूटम्
krīḍākūṭam
|
क्रीडाकूटे
krīḍākūṭe
|
क्रीडाकूटानि
krīḍākūṭāni
|
Vocativo |
क्रीडाकूट
krīḍākūṭa
|
क्रीडाकूटे
krīḍākūṭe
|
क्रीडाकूटानि
krīḍākūṭāni
|
Acusativo |
क्रीडाकूटम्
krīḍākūṭam
|
क्रीडाकूटे
krīḍākūṭe
|
क्रीडाकूटानि
krīḍākūṭāni
|
Instrumental |
क्रीडाकूटेन
krīḍākūṭena
|
क्रीडाकूटाभ्याम्
krīḍākūṭābhyām
|
क्रीडाकूटैः
krīḍākūṭaiḥ
|
Dativo |
क्रीडाकूटाय
krīḍākūṭāya
|
क्रीडाकूटाभ्याम्
krīḍākūṭābhyām
|
क्रीडाकूटेभ्यः
krīḍākūṭebhyaḥ
|
Ablativo |
क्रीडाकूटात्
krīḍākūṭāt
|
क्रीडाकूटाभ्याम्
krīḍākūṭābhyām
|
क्रीडाकूटेभ्यः
krīḍākūṭebhyaḥ
|
Genitivo |
क्रीडाकूटस्य
krīḍākūṭasya
|
क्रीडाकूटयोः
krīḍākūṭayoḥ
|
क्रीडाकूटानाम्
krīḍākūṭānām
|
Locativo |
क्रीडाकूटे
krīḍākūṭe
|
क्रीडाकूटयोः
krīḍākūṭayoḥ
|
क्रीडाकूटेषु
krīḍākūṭeṣu
|