Sanskrit tools

Sanskrit declension


Declension of क्रीडाकौतुक krīḍākautuka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रीडाकौतुकम् krīḍākautukam
क्रीडाकौतुके krīḍākautuke
क्रीडाकौतुकानि krīḍākautukāni
Vocative क्रीडाकौतुक krīḍākautuka
क्रीडाकौतुके krīḍākautuke
क्रीडाकौतुकानि krīḍākautukāni
Accusative क्रीडाकौतुकम् krīḍākautukam
क्रीडाकौतुके krīḍākautuke
क्रीडाकौतुकानि krīḍākautukāni
Instrumental क्रीडाकौतुकेन krīḍākautukena
क्रीडाकौतुकाभ्याम् krīḍākautukābhyām
क्रीडाकौतुकैः krīḍākautukaiḥ
Dative क्रीडाकौतुकाय krīḍākautukāya
क्रीडाकौतुकाभ्याम् krīḍākautukābhyām
क्रीडाकौतुकेभ्यः krīḍākautukebhyaḥ
Ablative क्रीडाकौतुकात् krīḍākautukāt
क्रीडाकौतुकाभ्याम् krīḍākautukābhyām
क्रीडाकौतुकेभ्यः krīḍākautukebhyaḥ
Genitive क्रीडाकौतुकस्य krīḍākautukasya
क्रीडाकौतुकयोः krīḍākautukayoḥ
क्रीडाकौतुकानाम् krīḍākautukānām
Locative क्रीडाकौतुके krīḍākautuke
क्रीडाकौतुकयोः krīḍākautukayoḥ
क्रीडाकौतुकेषु krīḍākautukeṣu