| Singular | Dual | Plural |
Nominative |
क्रीडाकौतुकम्
krīḍākautukam
|
क्रीडाकौतुके
krīḍākautuke
|
क्रीडाकौतुकानि
krīḍākautukāni
|
Vocative |
क्रीडाकौतुक
krīḍākautuka
|
क्रीडाकौतुके
krīḍākautuke
|
क्रीडाकौतुकानि
krīḍākautukāni
|
Accusative |
क्रीडाकौतुकम्
krīḍākautukam
|
क्रीडाकौतुके
krīḍākautuke
|
क्रीडाकौतुकानि
krīḍākautukāni
|
Instrumental |
क्रीडाकौतुकेन
krīḍākautukena
|
क्रीडाकौतुकाभ्याम्
krīḍākautukābhyām
|
क्रीडाकौतुकैः
krīḍākautukaiḥ
|
Dative |
क्रीडाकौतुकाय
krīḍākautukāya
|
क्रीडाकौतुकाभ्याम्
krīḍākautukābhyām
|
क्रीडाकौतुकेभ्यः
krīḍākautukebhyaḥ
|
Ablative |
क्रीडाकौतुकात्
krīḍākautukāt
|
क्रीडाकौतुकाभ्याम्
krīḍākautukābhyām
|
क्रीडाकौतुकेभ्यः
krīḍākautukebhyaḥ
|
Genitive |
क्रीडाकौतुकस्य
krīḍākautukasya
|
क्रीडाकौतुकयोः
krīḍākautukayoḥ
|
क्रीडाकौतुकानाम्
krīḍākautukānām
|
Locative |
क्रीडाकौतुके
krīḍākautuke
|
क्रीडाकौतुकयोः
krīḍākautukayoḥ
|
क्रीडाकौतुकेषु
krīḍākautukeṣu
|