| Singular | Dual | Plural |
Nominativo |
क्रीडाकौतुकम्
krīḍākautukam
|
क्रीडाकौतुके
krīḍākautuke
|
क्रीडाकौतुकानि
krīḍākautukāni
|
Vocativo |
क्रीडाकौतुक
krīḍākautuka
|
क्रीडाकौतुके
krīḍākautuke
|
क्रीडाकौतुकानि
krīḍākautukāni
|
Acusativo |
क्रीडाकौतुकम्
krīḍākautukam
|
क्रीडाकौतुके
krīḍākautuke
|
क्रीडाकौतुकानि
krīḍākautukāni
|
Instrumental |
क्रीडाकौतुकेन
krīḍākautukena
|
क्रीडाकौतुकाभ्याम्
krīḍākautukābhyām
|
क्रीडाकौतुकैः
krīḍākautukaiḥ
|
Dativo |
क्रीडाकौतुकाय
krīḍākautukāya
|
क्रीडाकौतुकाभ्याम्
krīḍākautukābhyām
|
क्रीडाकौतुकेभ्यः
krīḍākautukebhyaḥ
|
Ablativo |
क्रीडाकौतुकात्
krīḍākautukāt
|
क्रीडाकौतुकाभ्याम्
krīḍākautukābhyām
|
क्रीडाकौतुकेभ्यः
krīḍākautukebhyaḥ
|
Genitivo |
क्रीडाकौतुकस्य
krīḍākautukasya
|
क्रीडाकौतुकयोः
krīḍākautukayoḥ
|
क्रीडाकौतुकानाम्
krīḍākautukānām
|
Locativo |
क्रीडाकौतुके
krīḍākautuke
|
क्रीडाकौतुकयोः
krīḍākautukayoḥ
|
क्रीडाकौतुकेषु
krīḍākautukeṣu
|