Sanskrit tools

Sanskrit declension


Declension of क्रीडाकौशल krīḍākauśala, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रीडाकौशलम् krīḍākauśalam
क्रीडाकौशले krīḍākauśale
क्रीडाकौशलानि krīḍākauśalāni
Vocative क्रीडाकौशल krīḍākauśala
क्रीडाकौशले krīḍākauśale
क्रीडाकौशलानि krīḍākauśalāni
Accusative क्रीडाकौशलम् krīḍākauśalam
क्रीडाकौशले krīḍākauśale
क्रीडाकौशलानि krīḍākauśalāni
Instrumental क्रीडाकौशलेन krīḍākauśalena
क्रीडाकौशलाभ्याम् krīḍākauśalābhyām
क्रीडाकौशलैः krīḍākauśalaiḥ
Dative क्रीडाकौशलाय krīḍākauśalāya
क्रीडाकौशलाभ्याम् krīḍākauśalābhyām
क्रीडाकौशलेभ्यः krīḍākauśalebhyaḥ
Ablative क्रीडाकौशलात् krīḍākauśalāt
क्रीडाकौशलाभ्याम् krīḍākauśalābhyām
क्रीडाकौशलेभ्यः krīḍākauśalebhyaḥ
Genitive क्रीडाकौशलस्य krīḍākauśalasya
क्रीडाकौशलयोः krīḍākauśalayoḥ
क्रीडाकौशलानाम् krīḍākauśalānām
Locative क्रीडाकौशले krīḍākauśale
क्रीडाकौशलयोः krīḍākauśalayoḥ
क्रीडाकौशलेषु krīḍākauśaleṣu