| Singular | Dual | Plural |
Nominativo |
क्रीडाकौशलम्
krīḍākauśalam
|
क्रीडाकौशले
krīḍākauśale
|
क्रीडाकौशलानि
krīḍākauśalāni
|
Vocativo |
क्रीडाकौशल
krīḍākauśala
|
क्रीडाकौशले
krīḍākauśale
|
क्रीडाकौशलानि
krīḍākauśalāni
|
Acusativo |
क्रीडाकौशलम्
krīḍākauśalam
|
क्रीडाकौशले
krīḍākauśale
|
क्रीडाकौशलानि
krīḍākauśalāni
|
Instrumental |
क्रीडाकौशलेन
krīḍākauśalena
|
क्रीडाकौशलाभ्याम्
krīḍākauśalābhyām
|
क्रीडाकौशलैः
krīḍākauśalaiḥ
|
Dativo |
क्रीडाकौशलाय
krīḍākauśalāya
|
क्रीडाकौशलाभ्याम्
krīḍākauśalābhyām
|
क्रीडाकौशलेभ्यः
krīḍākauśalebhyaḥ
|
Ablativo |
क्रीडाकौशलात्
krīḍākauśalāt
|
क्रीडाकौशलाभ्याम्
krīḍākauśalābhyām
|
क्रीडाकौशलेभ्यः
krīḍākauśalebhyaḥ
|
Genitivo |
क्रीडाकौशलस्य
krīḍākauśalasya
|
क्रीडाकौशलयोः
krīḍākauśalayoḥ
|
क्रीडाकौशलानाम्
krīḍākauśalānām
|
Locativo |
क्रीडाकौशले
krīḍākauśale
|
क्रीडाकौशलयोः
krīḍākauśalayoḥ
|
क्रीडाकौशलेषु
krīḍākauśaleṣu
|