Sanskrit tools

Sanskrit declension


Declension of क्रीडाचन्द्र krīḍācandra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रीडाचन्द्रः krīḍācandraḥ
क्रीडाचन्द्रौ krīḍācandrau
क्रीडाचन्द्राः krīḍācandrāḥ
Vocative क्रीडाचन्द्र krīḍācandra
क्रीडाचन्द्रौ krīḍācandrau
क्रीडाचन्द्राः krīḍācandrāḥ
Accusative क्रीडाचन्द्रम् krīḍācandram
क्रीडाचन्द्रौ krīḍācandrau
क्रीडाचन्द्रान् krīḍācandrān
Instrumental क्रीडाचन्द्रेण krīḍācandreṇa
क्रीडाचन्द्राभ्याम् krīḍācandrābhyām
क्रीडाचन्द्रैः krīḍācandraiḥ
Dative क्रीडाचन्द्राय krīḍācandrāya
क्रीडाचन्द्राभ्याम् krīḍācandrābhyām
क्रीडाचन्द्रेभ्यः krīḍācandrebhyaḥ
Ablative क्रीडाचन्द्रात् krīḍācandrāt
क्रीडाचन्द्राभ्याम् krīḍācandrābhyām
क्रीडाचन्द्रेभ्यः krīḍācandrebhyaḥ
Genitive क्रीडाचन्द्रस्य krīḍācandrasya
क्रीडाचन्द्रयोः krīḍācandrayoḥ
क्रीडाचन्द्राणाम् krīḍācandrāṇām
Locative क्रीडाचन्द्रे krīḍācandre
क्रीडाचन्द्रयोः krīḍācandrayoḥ
क्रीडाचन्द्रेषु krīḍācandreṣu