| Singular | Dual | Plural |
Nominativo |
क्रीडाचन्द्रः
krīḍācandraḥ
|
क्रीडाचन्द्रौ
krīḍācandrau
|
क्रीडाचन्द्राः
krīḍācandrāḥ
|
Vocativo |
क्रीडाचन्द्र
krīḍācandra
|
क्रीडाचन्द्रौ
krīḍācandrau
|
क्रीडाचन्द्राः
krīḍācandrāḥ
|
Acusativo |
क्रीडाचन्द्रम्
krīḍācandram
|
क्रीडाचन्द्रौ
krīḍācandrau
|
क्रीडाचन्द्रान्
krīḍācandrān
|
Instrumental |
क्रीडाचन्द्रेण
krīḍācandreṇa
|
क्रीडाचन्द्राभ्याम्
krīḍācandrābhyām
|
क्रीडाचन्द्रैः
krīḍācandraiḥ
|
Dativo |
क्रीडाचन्द्राय
krīḍācandrāya
|
क्रीडाचन्द्राभ्याम्
krīḍācandrābhyām
|
क्रीडाचन्द्रेभ्यः
krīḍācandrebhyaḥ
|
Ablativo |
क्रीडाचन्द्रात्
krīḍācandrāt
|
क्रीडाचन्द्राभ्याम्
krīḍācandrābhyām
|
क्रीडाचन्द्रेभ्यः
krīḍācandrebhyaḥ
|
Genitivo |
क्रीडाचन्द्रस्य
krīḍācandrasya
|
क्रीडाचन्द्रयोः
krīḍācandrayoḥ
|
क्रीडाचन्द्राणाम्
krīḍācandrāṇām
|
Locativo |
क्रीडाचन्द्रे
krīḍācandre
|
क्रीडाचन्द्रयोः
krīḍācandrayoḥ
|
क्रीडाचन्द्रेषु
krīḍācandreṣu
|