| Singular | Dual | Plural |
Nominative |
क्रीडानारी
krīḍānārī
|
क्रीडानार्यौ
krīḍānāryau
|
क्रीडानार्यः
krīḍānāryaḥ
|
Vocative |
क्रीडानारि
krīḍānāri
|
क्रीडानार्यौ
krīḍānāryau
|
क्रीडानार्यः
krīḍānāryaḥ
|
Accusative |
क्रीडानारीम्
krīḍānārīm
|
क्रीडानार्यौ
krīḍānāryau
|
क्रीडानारीः
krīḍānārīḥ
|
Instrumental |
क्रीडानार्या
krīḍānāryā
|
क्रीडानारीभ्याम्
krīḍānārībhyām
|
क्रीडानारीभिः
krīḍānārībhiḥ
|
Dative |
क्रीडानार्यै
krīḍānāryai
|
क्रीडानारीभ्याम्
krīḍānārībhyām
|
क्रीडानारीभ्यः
krīḍānārībhyaḥ
|
Ablative |
क्रीडानार्याः
krīḍānāryāḥ
|
क्रीडानारीभ्याम्
krīḍānārībhyām
|
क्रीडानारीभ्यः
krīḍānārībhyaḥ
|
Genitive |
क्रीडानार्याः
krīḍānāryāḥ
|
क्रीडानार्योः
krīḍānāryoḥ
|
क्रीडानारीणाम्
krīḍānārīṇām
|
Locative |
क्रीडानार्याम्
krīḍānāryām
|
क्रीडानार्योः
krīḍānāryoḥ
|
क्रीडानारीषु
krīḍānārīṣu
|