| Singular | Dual | Plural |
Nominative |
क्रीडारथः
krīḍārathaḥ
|
क्रीडारथौ
krīḍārathau
|
क्रीडारथाः
krīḍārathāḥ
|
Vocative |
क्रीडारथ
krīḍāratha
|
क्रीडारथौ
krīḍārathau
|
क्रीडारथाः
krīḍārathāḥ
|
Accusative |
क्रीडारथम्
krīḍāratham
|
क्रीडारथौ
krīḍārathau
|
क्रीडारथान्
krīḍārathān
|
Instrumental |
क्रीडारथेन
krīḍārathena
|
क्रीडारथाभ्याम्
krīḍārathābhyām
|
क्रीडारथैः
krīḍārathaiḥ
|
Dative |
क्रीडारथाय
krīḍārathāya
|
क्रीडारथाभ्याम्
krīḍārathābhyām
|
क्रीडारथेभ्यः
krīḍārathebhyaḥ
|
Ablative |
क्रीडारथात्
krīḍārathāt
|
क्रीडारथाभ्याम्
krīḍārathābhyām
|
क्रीडारथेभ्यः
krīḍārathebhyaḥ
|
Genitive |
क्रीडारथस्य
krīḍārathasya
|
क्रीडारथयोः
krīḍārathayoḥ
|
क्रीडारथानाम्
krīḍārathānām
|
Locative |
क्रीडारथे
krīḍārathe
|
क्रीडारथयोः
krīḍārathayoḥ
|
क्रीडारथेषु
krīḍāratheṣu
|