Sanskrit tools

Sanskrit declension


Declension of क्रीडारथ krīḍāratha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रीडारथः krīḍārathaḥ
क्रीडारथौ krīḍārathau
क्रीडारथाः krīḍārathāḥ
Vocative क्रीडारथ krīḍāratha
क्रीडारथौ krīḍārathau
क्रीडारथाः krīḍārathāḥ
Accusative क्रीडारथम् krīḍāratham
क्रीडारथौ krīḍārathau
क्रीडारथान् krīḍārathān
Instrumental क्रीडारथेन krīḍārathena
क्रीडारथाभ्याम् krīḍārathābhyām
क्रीडारथैः krīḍārathaiḥ
Dative क्रीडारथाय krīḍārathāya
क्रीडारथाभ्याम् krīḍārathābhyām
क्रीडारथेभ्यः krīḍārathebhyaḥ
Ablative क्रीडारथात् krīḍārathāt
क्रीडारथाभ्याम् krīḍārathābhyām
क्रीडारथेभ्यः krīḍārathebhyaḥ
Genitive क्रीडारथस्य krīḍārathasya
क्रीडारथयोः krīḍārathayoḥ
क्रीडारथानाम् krīḍārathānām
Locative क्रीडारथे krīḍārathe
क्रीडारथयोः krīḍārathayoḥ
क्रीडारथेषु krīḍāratheṣu