| Singular | Dual | Plural |
Nominativo |
क्रीडारथः
krīḍārathaḥ
|
क्रीडारथौ
krīḍārathau
|
क्रीडारथाः
krīḍārathāḥ
|
Vocativo |
क्रीडारथ
krīḍāratha
|
क्रीडारथौ
krīḍārathau
|
क्रीडारथाः
krīḍārathāḥ
|
Acusativo |
क्रीडारथम्
krīḍāratham
|
क्रीडारथौ
krīḍārathau
|
क्रीडारथान्
krīḍārathān
|
Instrumental |
क्रीडारथेन
krīḍārathena
|
क्रीडारथाभ्याम्
krīḍārathābhyām
|
क्रीडारथैः
krīḍārathaiḥ
|
Dativo |
क्रीडारथाय
krīḍārathāya
|
क्रीडारथाभ्याम्
krīḍārathābhyām
|
क्रीडारथेभ्यः
krīḍārathebhyaḥ
|
Ablativo |
क्रीडारथात्
krīḍārathāt
|
क्रीडारथाभ्याम्
krīḍārathābhyām
|
क्रीडारथेभ्यः
krīḍārathebhyaḥ
|
Genitivo |
क्रीडारथस्य
krīḍārathasya
|
क्रीडारथयोः
krīḍārathayoḥ
|
क्रीडारथानाम्
krīḍārathānām
|
Locativo |
क्रीडारथे
krīḍārathe
|
क्रीडारथयोः
krīḍārathayoḥ
|
क्रीडारथेषु
krīḍāratheṣu
|