Singular | Dual | Plural | |
Nominative |
क्रीडासरः
krīḍāsaraḥ |
क्रीडासरसी
krīḍāsarasī |
क्रीडासरांसि
krīḍāsarāṁsi |
Vocative |
क्रीडासरः
krīḍāsaraḥ |
क्रीडासरसी
krīḍāsarasī |
क्रीडासरांसि
krīḍāsarāṁsi |
Accusative |
क्रीडासरः
krīḍāsaraḥ |
क्रीडासरसी
krīḍāsarasī |
क्रीडासरांसि
krīḍāsarāṁsi |
Instrumental |
क्रीडासरसा
krīḍāsarasā |
क्रीडासरोभ्याम्
krīḍāsarobhyām |
क्रीडासरोभिः
krīḍāsarobhiḥ |
Dative |
क्रीडासरसे
krīḍāsarase |
क्रीडासरोभ्याम्
krīḍāsarobhyām |
क्रीडासरोभ्यः
krīḍāsarobhyaḥ |
Ablative |
क्रीडासरसः
krīḍāsarasaḥ |
क्रीडासरोभ्याम्
krīḍāsarobhyām |
क्रीडासरोभ्यः
krīḍāsarobhyaḥ |
Genitive |
क्रीडासरसः
krīḍāsarasaḥ |
क्रीडासरसोः
krīḍāsarasoḥ |
क्रीडासरसाम्
krīḍāsarasām |
Locative |
क्रीडासरसि
krīḍāsarasi |
क्रीडासरसोः
krīḍāsarasoḥ |
क्रीडासरःसु
krīḍāsaraḥsu क्रीडासरस्सु krīḍāsarassu |