Singular | Dual | Plural | |
Nominativo |
क्रीडासरः
krīḍāsaraḥ |
क्रीडासरसी
krīḍāsarasī |
क्रीडासरांसि
krīḍāsarāṁsi |
Vocativo |
क्रीडासरः
krīḍāsaraḥ |
क्रीडासरसी
krīḍāsarasī |
क्रीडासरांसि
krīḍāsarāṁsi |
Acusativo |
क्रीडासरः
krīḍāsaraḥ |
क्रीडासरसी
krīḍāsarasī |
क्रीडासरांसि
krīḍāsarāṁsi |
Instrumental |
क्रीडासरसा
krīḍāsarasā |
क्रीडासरोभ्याम्
krīḍāsarobhyām |
क्रीडासरोभिः
krīḍāsarobhiḥ |
Dativo |
क्रीडासरसे
krīḍāsarase |
क्रीडासरोभ्याम्
krīḍāsarobhyām |
क्रीडासरोभ्यः
krīḍāsarobhyaḥ |
Ablativo |
क्रीडासरसः
krīḍāsarasaḥ |
क्रीडासरोभ्याम्
krīḍāsarobhyām |
क्रीडासरोभ्यः
krīḍāsarobhyaḥ |
Genitivo |
क्रीडासरसः
krīḍāsarasaḥ |
क्रीडासरसोः
krīḍāsarasoḥ |
क्रीडासरसाम्
krīḍāsarasām |
Locativo |
क्रीडासरसि
krīḍāsarasi |
क्रीडासरसोः
krīḍāsarasoḥ |
क्रीडासरःसु
krīḍāsaraḥsu क्रीडासरस्सु krīḍāsarassu |