| Singular | Dual | Plural |
Nominative |
क्रीडापनिका
krīḍāpanikā
|
क्रीडापनिके
krīḍāpanike
|
क्रीडापनिकाः
krīḍāpanikāḥ
|
Vocative |
क्रीडापनिके
krīḍāpanike
|
क्रीडापनिके
krīḍāpanike
|
क्रीडापनिकाः
krīḍāpanikāḥ
|
Accusative |
क्रीडापनिकाम्
krīḍāpanikām
|
क्रीडापनिके
krīḍāpanike
|
क्रीडापनिकाः
krīḍāpanikāḥ
|
Instrumental |
क्रीडापनिकया
krīḍāpanikayā
|
क्रीडापनिकाभ्याम्
krīḍāpanikābhyām
|
क्रीडापनिकाभिः
krīḍāpanikābhiḥ
|
Dative |
क्रीडापनिकायै
krīḍāpanikāyai
|
क्रीडापनिकाभ्याम्
krīḍāpanikābhyām
|
क्रीडापनिकाभ्यः
krīḍāpanikābhyaḥ
|
Ablative |
क्रीडापनिकायाः
krīḍāpanikāyāḥ
|
क्रीडापनिकाभ्याम्
krīḍāpanikābhyām
|
क्रीडापनिकाभ्यः
krīḍāpanikābhyaḥ
|
Genitive |
क्रीडापनिकायाः
krīḍāpanikāyāḥ
|
क्रीडापनिकयोः
krīḍāpanikayoḥ
|
क्रीडापनिकानाम्
krīḍāpanikānām
|
Locative |
क्रीडापनिकायाम्
krīḍāpanikāyām
|
क्रीडापनिकयोः
krīḍāpanikayoḥ
|
क्रीडापनिकासु
krīḍāpanikāsu
|