| Singular | Dual | Plural |
Nominativo |
क्रीडापनिका
krīḍāpanikā
|
क्रीडापनिके
krīḍāpanike
|
क्रीडापनिकाः
krīḍāpanikāḥ
|
Vocativo |
क्रीडापनिके
krīḍāpanike
|
क्रीडापनिके
krīḍāpanike
|
क्रीडापनिकाः
krīḍāpanikāḥ
|
Acusativo |
क्रीडापनिकाम्
krīḍāpanikām
|
क्रीडापनिके
krīḍāpanike
|
क्रीडापनिकाः
krīḍāpanikāḥ
|
Instrumental |
क्रीडापनिकया
krīḍāpanikayā
|
क्रीडापनिकाभ्याम्
krīḍāpanikābhyām
|
क्रीडापनिकाभिः
krīḍāpanikābhiḥ
|
Dativo |
क्रीडापनिकायै
krīḍāpanikāyai
|
क्रीडापनिकाभ्याम्
krīḍāpanikābhyām
|
क्रीडापनिकाभ्यः
krīḍāpanikābhyaḥ
|
Ablativo |
क्रीडापनिकायाः
krīḍāpanikāyāḥ
|
क्रीडापनिकाभ्याम्
krīḍāpanikābhyām
|
क्रीडापनिकाभ्यः
krīḍāpanikābhyaḥ
|
Genitivo |
क्रीडापनिकायाः
krīḍāpanikāyāḥ
|
क्रीडापनिकयोः
krīḍāpanikayoḥ
|
क्रीडापनिकानाम्
krīḍāpanikānām
|
Locativo |
क्रीडापनिकायाम्
krīḍāpanikāyām
|
क्रीडापनिकयोः
krīḍāpanikayoḥ
|
क्रीडापनिकासु
krīḍāpanikāsu
|