Sanskrit tools

Sanskrit declension


Declension of क्रीडिता krīḍitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रीडिता krīḍitā
क्रीडिते krīḍite
क्रीडिताः krīḍitāḥ
Vocative क्रीडिते krīḍite
क्रीडिते krīḍite
क्रीडिताः krīḍitāḥ
Accusative क्रीडिताम् krīḍitām
क्रीडिते krīḍite
क्रीडिताः krīḍitāḥ
Instrumental क्रीडितया krīḍitayā
क्रीडिताभ्याम् krīḍitābhyām
क्रीडिताभिः krīḍitābhiḥ
Dative क्रीडितायै krīḍitāyai
क्रीडिताभ्याम् krīḍitābhyām
क्रीडिताभ्यः krīḍitābhyaḥ
Ablative क्रीडितायाः krīḍitāyāḥ
क्रीडिताभ्याम् krīḍitābhyām
क्रीडिताभ्यः krīḍitābhyaḥ
Genitive क्रीडितायाः krīḍitāyāḥ
क्रीडितयोः krīḍitayoḥ
क्रीडितानाम् krīḍitānām
Locative क्रीडितायाम् krīḍitāyām
क्रीडितयोः krīḍitayoḥ
क्रीडितासु krīḍitāsu