Singular | Dual | Plural | |
Nominativo |
क्रीडिता
krīḍitā |
क्रीडिते
krīḍite |
क्रीडिताः
krīḍitāḥ |
Vocativo |
क्रीडिते
krīḍite |
क्रीडिते
krīḍite |
क्रीडिताः
krīḍitāḥ |
Acusativo |
क्रीडिताम्
krīḍitām |
क्रीडिते
krīḍite |
क्रीडिताः
krīḍitāḥ |
Instrumental |
क्रीडितया
krīḍitayā |
क्रीडिताभ्याम्
krīḍitābhyām |
क्रीडिताभिः
krīḍitābhiḥ |
Dativo |
क्रीडितायै
krīḍitāyai |
क्रीडिताभ्याम्
krīḍitābhyām |
क्रीडिताभ्यः
krīḍitābhyaḥ |
Ablativo |
क्रीडितायाः
krīḍitāyāḥ |
क्रीडिताभ्याम्
krīḍitābhyām |
क्रीडिताभ्यः
krīḍitābhyaḥ |
Genitivo |
क्रीडितायाः
krīḍitāyāḥ |
क्रीडितयोः
krīḍitayoḥ |
क्रीडितानाम्
krīḍitānām |
Locativo |
क्रीडितायाम्
krīḍitāyām |
क्रीडितयोः
krīḍitayoḥ |
क्रीडितासु
krīḍitāsu |