Singular | Dual | Plural | |
Nominative |
क्रीड्वी
krīḍvī |
क्रीड्व्यौ
krīḍvyau |
क्रीड्व्यः
krīḍvyaḥ |
Vocative |
क्रीड्वि
krīḍvi |
क्रीड्व्यौ
krīḍvyau |
क्रीड्व्यः
krīḍvyaḥ |
Accusative |
क्रीड्वीम्
krīḍvīm |
क्रीड्व्यौ
krīḍvyau |
क्रीड्वीः
krīḍvīḥ |
Instrumental |
क्रीड्व्या
krīḍvyā |
क्रीड्वीभ्याम्
krīḍvībhyām |
क्रीड्वीभिः
krīḍvībhiḥ |
Dative |
क्रीड्व्यै
krīḍvyai |
क्रीड्वीभ्याम्
krīḍvībhyām |
क्रीड्वीभ्यः
krīḍvībhyaḥ |
Ablative |
क्रीड्व्याः
krīḍvyāḥ |
क्रीड्वीभ्याम्
krīḍvībhyām |
क्रीड्वीभ्यः
krīḍvībhyaḥ |
Genitive |
क्रीड्व्याः
krīḍvyāḥ |
क्रीड्व्योः
krīḍvyoḥ |
क्रीड्वीनाम्
krīḍvīnām |
Locative |
क्रीड्व्याम्
krīḍvyām |
क्रीड्व्योः
krīḍvyoḥ |
क्रीड्वीषु
krīḍvīṣu |