| Singular | Dual | Plural |
Nominative |
क्रीडुमती
krīḍumatī
|
क्रीडुमत्यौ
krīḍumatyau
|
क्रीडुमत्यः
krīḍumatyaḥ
|
Vocative |
क्रीडुमति
krīḍumati
|
क्रीडुमत्यौ
krīḍumatyau
|
क्रीडुमत्यः
krīḍumatyaḥ
|
Accusative |
क्रीडुमतीम्
krīḍumatīm
|
क्रीडुमत्यौ
krīḍumatyau
|
क्रीडुमतीः
krīḍumatīḥ
|
Instrumental |
क्रीडुमत्या
krīḍumatyā
|
क्रीडुमतीभ्याम्
krīḍumatībhyām
|
क्रीडुमतीभिः
krīḍumatībhiḥ
|
Dative |
क्रीडुमत्यै
krīḍumatyai
|
क्रीडुमतीभ्याम्
krīḍumatībhyām
|
क्रीडुमतीभ्यः
krīḍumatībhyaḥ
|
Ablative |
क्रीडुमत्याः
krīḍumatyāḥ
|
क्रीडुमतीभ्याम्
krīḍumatībhyām
|
क्रीडुमतीभ्यः
krīḍumatībhyaḥ
|
Genitive |
क्रीडुमत्याः
krīḍumatyāḥ
|
क्रीडुमत्योः
krīḍumatyoḥ
|
क्रीडुमतीनाम्
krīḍumatīnām
|
Locative |
क्रीडुमत्याम्
krīḍumatyām
|
क्रीडुमत्योः
krīḍumatyoḥ
|
क्रीडुमतीषु
krīḍumatīṣu
|