| Singular | Dual | Plural |
Nominative |
क्रीडुमत्
krīḍumat
|
क्रीडुमती
krīḍumatī
|
क्रीडुमन्ति
krīḍumanti
|
Vocative |
क्रीडुमत्
krīḍumat
|
क्रीडुमती
krīḍumatī
|
क्रीडुमन्ति
krīḍumanti
|
Accusative |
क्रीडुमत्
krīḍumat
|
क्रीडुमती
krīḍumatī
|
क्रीडुमन्ति
krīḍumanti
|
Instrumental |
क्रीडुमता
krīḍumatā
|
क्रीडुमद्भ्याम्
krīḍumadbhyām
|
क्रीडुमद्भिः
krīḍumadbhiḥ
|
Dative |
क्रीडुमते
krīḍumate
|
क्रीडुमद्भ्याम्
krīḍumadbhyām
|
क्रीडुमद्भ्यः
krīḍumadbhyaḥ
|
Ablative |
क्रीडुमतः
krīḍumataḥ
|
क्रीडुमद्भ्याम्
krīḍumadbhyām
|
क्रीडुमद्भ्यः
krīḍumadbhyaḥ
|
Genitive |
क्रीडुमतः
krīḍumataḥ
|
क्रीडुमतोः
krīḍumatoḥ
|
क्रीडुमताम्
krīḍumatām
|
Locative |
क्रीडुमति
krīḍumati
|
क्रीडुमतोः
krīḍumatoḥ
|
क्रीडुमत्सु
krīḍumatsu
|