| Singular | Dual | Plural |
Nominativo |
क्रीडुमत्
krīḍumat
|
क्रीडुमती
krīḍumatī
|
क्रीडुमन्ति
krīḍumanti
|
Vocativo |
क्रीडुमत्
krīḍumat
|
क्रीडुमती
krīḍumatī
|
क्रीडुमन्ति
krīḍumanti
|
Acusativo |
क्रीडुमत्
krīḍumat
|
क्रीडुमती
krīḍumatī
|
क्रीडुमन्ति
krīḍumanti
|
Instrumental |
क्रीडुमता
krīḍumatā
|
क्रीडुमद्भ्याम्
krīḍumadbhyām
|
क्रीडुमद्भिः
krīḍumadbhiḥ
|
Dativo |
क्रीडुमते
krīḍumate
|
क्रीडुमद्भ्याम्
krīḍumadbhyām
|
क्रीडुमद्भ्यः
krīḍumadbhyaḥ
|
Ablativo |
क्रीडुमतः
krīḍumataḥ
|
क्रीडुमद्भ्याम्
krīḍumadbhyām
|
क्रीडुमद्भ्यः
krīḍumadbhyaḥ
|
Genitivo |
क्रीडुमतः
krīḍumataḥ
|
क्रीडुमतोः
krīḍumatoḥ
|
क्रीडुमताम्
krīḍumatām
|
Locativo |
क्रीडुमति
krīḍumati
|
क्रीडुमतोः
krīḍumatoḥ
|
क्रीडुमत्सु
krīḍumatsu
|