| Singular | Dual | Plural |
Nominative |
क्रुञ्चामती
kruñcāmatī
|
क्रुञ्चामत्यौ
kruñcāmatyau
|
क्रुञ्चामत्यः
kruñcāmatyaḥ
|
Vocative |
क्रुञ्चामति
kruñcāmati
|
क्रुञ्चामत्यौ
kruñcāmatyau
|
क्रुञ्चामत्यः
kruñcāmatyaḥ
|
Accusative |
क्रुञ्चामतीम्
kruñcāmatīm
|
क्रुञ्चामत्यौ
kruñcāmatyau
|
क्रुञ्चामतीः
kruñcāmatīḥ
|
Instrumental |
क्रुञ्चामत्या
kruñcāmatyā
|
क्रुञ्चामतीभ्याम्
kruñcāmatībhyām
|
क्रुञ्चामतीभिः
kruñcāmatībhiḥ
|
Dative |
क्रुञ्चामत्यै
kruñcāmatyai
|
क्रुञ्चामतीभ्याम्
kruñcāmatībhyām
|
क्रुञ्चामतीभ्यः
kruñcāmatībhyaḥ
|
Ablative |
क्रुञ्चामत्याः
kruñcāmatyāḥ
|
क्रुञ्चामतीभ्याम्
kruñcāmatībhyām
|
क्रुञ्चामतीभ्यः
kruñcāmatībhyaḥ
|
Genitive |
क्रुञ्चामत्याः
kruñcāmatyāḥ
|
क्रुञ्चामत्योः
kruñcāmatyoḥ
|
क्रुञ्चामतीनाम्
kruñcāmatīnām
|
Locative |
क्रुञ्चामत्याम्
kruñcāmatyām
|
क्रुञ्चामत्योः
kruñcāmatyoḥ
|
क्रुञ्चामतीषु
kruñcāmatīṣu
|