Singular | Dual | Plural | |
Nominative |
क्रुद्धा
kruddhā |
क्रुद्धे
kruddhe |
क्रुद्धाः
kruddhāḥ |
Vocative |
क्रुद्धे
kruddhe |
क्रुद्धे
kruddhe |
क्रुद्धाः
kruddhāḥ |
Accusative |
क्रुद्धाम्
kruddhām |
क्रुद्धे
kruddhe |
क्रुद्धाः
kruddhāḥ |
Instrumental |
क्रुद्धया
kruddhayā |
क्रुद्धाभ्याम्
kruddhābhyām |
क्रुद्धाभिः
kruddhābhiḥ |
Dative |
क्रुद्धायै
kruddhāyai |
क्रुद्धाभ्याम्
kruddhābhyām |
क्रुद्धाभ्यः
kruddhābhyaḥ |
Ablative |
क्रुद्धायाः
kruddhāyāḥ |
क्रुद्धाभ्याम्
kruddhābhyām |
क्रुद्धाभ्यः
kruddhābhyaḥ |
Genitive |
क्रुद्धायाः
kruddhāyāḥ |
क्रुद्धयोः
kruddhayoḥ |
क्रुद्धानाम्
kruddhānām |
Locative |
क्रुद्धायाम्
kruddhāyām |
क्रुद्धयोः
kruddhayoḥ |
क्रुद्धासु
kruddhāsu |