Sanskrit tools

Sanskrit declension


Declension of क्रुद्धा kruddhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रुद्धा kruddhā
क्रुद्धे kruddhe
क्रुद्धाः kruddhāḥ
Vocative क्रुद्धे kruddhe
क्रुद्धे kruddhe
क्रुद्धाः kruddhāḥ
Accusative क्रुद्धाम् kruddhām
क्रुद्धे kruddhe
क्रुद्धाः kruddhāḥ
Instrumental क्रुद्धया kruddhayā
क्रुद्धाभ्याम् kruddhābhyām
क्रुद्धाभिः kruddhābhiḥ
Dative क्रुद्धायै kruddhāyai
क्रुद्धाभ्याम् kruddhābhyām
क्रुद्धाभ्यः kruddhābhyaḥ
Ablative क्रुद्धायाः kruddhāyāḥ
क्रुद्धाभ्याम् kruddhābhyām
क्रुद्धाभ्यः kruddhābhyaḥ
Genitive क्रुद्धायाः kruddhāyāḥ
क्रुद्धयोः kruddhayoḥ
क्रुद्धानाम् kruddhānām
Locative क्रुद्धायाम् kruddhāyām
क्रुद्धयोः kruddhayoḥ
क्रुद्धासु kruddhāsu