Singular | Dual | Plural | |
Nominativo |
क्रुद्धा
kruddhā |
क्रुद्धे
kruddhe |
क्रुद्धाः
kruddhāḥ |
Vocativo |
क्रुद्धे
kruddhe |
क्रुद्धे
kruddhe |
क्रुद्धाः
kruddhāḥ |
Acusativo |
क्रुद्धाम्
kruddhām |
क्रुद्धे
kruddhe |
क्रुद्धाः
kruddhāḥ |
Instrumental |
क्रुद्धया
kruddhayā |
क्रुद्धाभ्याम्
kruddhābhyām |
क्रुद्धाभिः
kruddhābhiḥ |
Dativo |
क्रुद्धायै
kruddhāyai |
क्रुद्धाभ्याम्
kruddhābhyām |
क्रुद्धाभ्यः
kruddhābhyaḥ |
Ablativo |
क्रुद्धायाः
kruddhāyāḥ |
क्रुद्धाभ्याम्
kruddhābhyām |
क्रुद्धाभ्यः
kruddhābhyaḥ |
Genitivo |
क्रुद्धायाः
kruddhāyāḥ |
क्रुद्धयोः
kruddhayoḥ |
क्रुद्धानाम्
kruddhānām |
Locativo |
क्रुद्धायाम्
kruddhāyām |
क्रुद्धयोः
kruddhayoḥ |
क्रुद्धासु
kruddhāsu |