| Singular | Dual | Plural |
Nominative |
क्रुध्यन्ती
krudhyantī
|
क्रुध्यन्त्यौ
krudhyantyau
|
क्रुध्यन्त्यः
krudhyantyaḥ
|
Vocative |
क्रुध्यन्ति
krudhyanti
|
क्रुध्यन्त्यौ
krudhyantyau
|
क्रुध्यन्त्यः
krudhyantyaḥ
|
Accusative |
क्रुध्यन्तीम्
krudhyantīm
|
क्रुध्यन्त्यौ
krudhyantyau
|
क्रुध्यन्तीः
krudhyantīḥ
|
Instrumental |
क्रुध्यन्त्या
krudhyantyā
|
क्रुध्यन्तीभ्याम्
krudhyantībhyām
|
क्रुध्यन्तीभिः
krudhyantībhiḥ
|
Dative |
क्रुध्यन्त्यै
krudhyantyai
|
क्रुध्यन्तीभ्याम्
krudhyantībhyām
|
क्रुध्यन्तीभ्यः
krudhyantībhyaḥ
|
Ablative |
क्रुध्यन्त्याः
krudhyantyāḥ
|
क्रुध्यन्तीभ्याम्
krudhyantībhyām
|
क्रुध्यन्तीभ्यः
krudhyantībhyaḥ
|
Genitive |
क्रुध्यन्त्याः
krudhyantyāḥ
|
क्रुध्यन्त्योः
krudhyantyoḥ
|
क्रुध्यन्तीनाम्
krudhyantīnām
|
Locative |
क्रुध्यन्त्याम्
krudhyantyām
|
क्रुध्यन्त्योः
krudhyantyoḥ
|
क्रुध्यन्तीषु
krudhyantīṣu
|