Sanskrit tools

Sanskrit declension


Declension of क्रुध्यन्ती krudhyantī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative क्रुध्यन्ती krudhyantī
क्रुध्यन्त्यौ krudhyantyau
क्रुध्यन्त्यः krudhyantyaḥ
Vocative क्रुध्यन्ति krudhyanti
क्रुध्यन्त्यौ krudhyantyau
क्रुध्यन्त्यः krudhyantyaḥ
Accusative क्रुध्यन्तीम् krudhyantīm
क्रुध्यन्त्यौ krudhyantyau
क्रुध्यन्तीः krudhyantīḥ
Instrumental क्रुध्यन्त्या krudhyantyā
क्रुध्यन्तीभ्याम् krudhyantībhyām
क्रुध्यन्तीभिः krudhyantībhiḥ
Dative क्रुध्यन्त्यै krudhyantyai
क्रुध्यन्तीभ्याम् krudhyantībhyām
क्रुध्यन्तीभ्यः krudhyantībhyaḥ
Ablative क्रुध्यन्त्याः krudhyantyāḥ
क्रुध्यन्तीभ्याम् krudhyantībhyām
क्रुध्यन्तीभ्यः krudhyantībhyaḥ
Genitive क्रुध्यन्त्याः krudhyantyāḥ
क्रुध्यन्त्योः krudhyantyoḥ
क्रुध्यन्तीनाम् krudhyantīnām
Locative क्रुध्यन्त्याम् krudhyantyām
क्रुध्यन्त्योः krudhyantyoḥ
क्रुध्यन्तीषु krudhyantīṣu