Singular | Dual | Plural | |
Nominative |
क्रोधा
krodhā |
क्रोधे
krodhe |
क्रोधाः
krodhāḥ |
Vocative |
क्रोधे
krodhe |
क्रोधे
krodhe |
क्रोधाः
krodhāḥ |
Accusative |
क्रोधाम्
krodhām |
क्रोधे
krodhe |
क्रोधाः
krodhāḥ |
Instrumental |
क्रोधया
krodhayā |
क्रोधाभ्याम्
krodhābhyām |
क्रोधाभिः
krodhābhiḥ |
Dative |
क्रोधायै
krodhāyai |
क्रोधाभ्याम्
krodhābhyām |
क्रोधाभ्यः
krodhābhyaḥ |
Ablative |
क्रोधायाः
krodhāyāḥ |
क्रोधाभ्याम्
krodhābhyām |
क्रोधाभ्यः
krodhābhyaḥ |
Genitive |
क्रोधायाः
krodhāyāḥ |
क्रोधयोः
krodhayoḥ |
क्रोधानाम्
krodhānām |
Locative |
क्रोधायाम्
krodhāyām |
क्रोधयोः
krodhayoḥ |
क्रोधासु
krodhāsu |