Sanskrit tools

Sanskrit declension


Declension of क्रोधा krodhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रोधा krodhā
क्रोधे krodhe
क्रोधाः krodhāḥ
Vocative क्रोधे krodhe
क्रोधे krodhe
क्रोधाः krodhāḥ
Accusative क्रोधाम् krodhām
क्रोधे krodhe
क्रोधाः krodhāḥ
Instrumental क्रोधया krodhayā
क्रोधाभ्याम् krodhābhyām
क्रोधाभिः krodhābhiḥ
Dative क्रोधायै krodhāyai
क्रोधाभ्याम् krodhābhyām
क्रोधाभ्यः krodhābhyaḥ
Ablative क्रोधायाः krodhāyāḥ
क्रोधाभ्याम् krodhābhyām
क्रोधाभ्यः krodhābhyaḥ
Genitive क्रोधायाः krodhāyāḥ
क्रोधयोः krodhayoḥ
क्रोधानाम् krodhānām
Locative क्रोधायाम् krodhāyām
क्रोधयोः krodhayoḥ
क्रोधासु krodhāsu