Singular | Dual | Plural | |
Nominativo |
क्रोधा
krodhā |
क्रोधे
krodhe |
क्रोधाः
krodhāḥ |
Vocativo |
क्रोधे
krodhe |
क्रोधे
krodhe |
क्रोधाः
krodhāḥ |
Acusativo |
क्रोधाम्
krodhām |
क्रोधे
krodhe |
क्रोधाः
krodhāḥ |
Instrumental |
क्रोधया
krodhayā |
क्रोधाभ्याम्
krodhābhyām |
क्रोधाभिः
krodhābhiḥ |
Dativo |
क्रोधायै
krodhāyai |
क्रोधाभ्याम्
krodhābhyām |
क्रोधाभ्यः
krodhābhyaḥ |
Ablativo |
क्रोधायाः
krodhāyāḥ |
क्रोधाभ्याम्
krodhābhyām |
क्रोधाभ्यः
krodhābhyaḥ |
Genitivo |
क्रोधायाः
krodhāyāḥ |
क्रोधयोः
krodhayoḥ |
क्रोधानाम्
krodhānām |
Locativo |
क्रोधायाम्
krodhāyām |
क्रोधयोः
krodhayoḥ |
क्रोधासु
krodhāsu |