Singular | Dual | Plural | |
Nominative |
क्रोधी
krodhī |
क्रोध्यौ
krodhyau |
क्रोध्यः
krodhyaḥ |
Vocative |
क्रोधि
krodhi |
क्रोध्यौ
krodhyau |
क्रोध्यः
krodhyaḥ |
Accusative |
क्रोधीम्
krodhīm |
क्रोध्यौ
krodhyau |
क्रोधीः
krodhīḥ |
Instrumental |
क्रोध्या
krodhyā |
क्रोधीभ्याम्
krodhībhyām |
क्रोधीभिः
krodhībhiḥ |
Dative |
क्रोध्यै
krodhyai |
क्रोधीभ्याम्
krodhībhyām |
क्रोधीभ्यः
krodhībhyaḥ |
Ablative |
क्रोध्याः
krodhyāḥ |
क्रोधीभ्याम्
krodhībhyām |
क्रोधीभ्यः
krodhībhyaḥ |
Genitive |
क्रोध्याः
krodhyāḥ |
क्रोध्योः
krodhyoḥ |
क्रोधीनाम्
krodhīnām |
Locative |
क्रोध्याम्
krodhyām |
क्रोध्योः
krodhyoḥ |
क्रोधीषु
krodhīṣu |