Sanskrit tools

Sanskrit declension


Declension of क्रोधभैरव krodhabhairava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रोधभैरवः krodhabhairavaḥ
क्रोधभैरवौ krodhabhairavau
क्रोधभैरवाः krodhabhairavāḥ
Vocative क्रोधभैरव krodhabhairava
क्रोधभैरवौ krodhabhairavau
क्रोधभैरवाः krodhabhairavāḥ
Accusative क्रोधभैरवम् krodhabhairavam
क्रोधभैरवौ krodhabhairavau
क्रोधभैरवान् krodhabhairavān
Instrumental क्रोधभैरवेण krodhabhairaveṇa
क्रोधभैरवाभ्याम् krodhabhairavābhyām
क्रोधभैरवैः krodhabhairavaiḥ
Dative क्रोधभैरवाय krodhabhairavāya
क्रोधभैरवाभ्याम् krodhabhairavābhyām
क्रोधभैरवेभ्यः krodhabhairavebhyaḥ
Ablative क्रोधभैरवात् krodhabhairavāt
क्रोधभैरवाभ्याम् krodhabhairavābhyām
क्रोधभैरवेभ्यः krodhabhairavebhyaḥ
Genitive क्रोधभैरवस्य krodhabhairavasya
क्रोधभैरवयोः krodhabhairavayoḥ
क्रोधभैरवाणाम् krodhabhairavāṇām
Locative क्रोधभैरवे krodhabhairave
क्रोधभैरवयोः krodhabhairavayoḥ
क्रोधभैरवेषु krodhabhairaveṣu