| Singular | Dual | Plural |
Nominativo |
क्रोधभैरवः
krodhabhairavaḥ
|
क्रोधभैरवौ
krodhabhairavau
|
क्रोधभैरवाः
krodhabhairavāḥ
|
Vocativo |
क्रोधभैरव
krodhabhairava
|
क्रोधभैरवौ
krodhabhairavau
|
क्रोधभैरवाः
krodhabhairavāḥ
|
Acusativo |
क्रोधभैरवम्
krodhabhairavam
|
क्रोधभैरवौ
krodhabhairavau
|
क्रोधभैरवान्
krodhabhairavān
|
Instrumental |
क्रोधभैरवेण
krodhabhairaveṇa
|
क्रोधभैरवाभ्याम्
krodhabhairavābhyām
|
क्रोधभैरवैः
krodhabhairavaiḥ
|
Dativo |
क्रोधभैरवाय
krodhabhairavāya
|
क्रोधभैरवाभ्याम्
krodhabhairavābhyām
|
क्रोधभैरवेभ्यः
krodhabhairavebhyaḥ
|
Ablativo |
क्रोधभैरवात्
krodhabhairavāt
|
क्रोधभैरवाभ्याम्
krodhabhairavābhyām
|
क्रोधभैरवेभ्यः
krodhabhairavebhyaḥ
|
Genitivo |
क्रोधभैरवस्य
krodhabhairavasya
|
क्रोधभैरवयोः
krodhabhairavayoḥ
|
क्रोधभैरवाणाम्
krodhabhairavāṇām
|
Locativo |
क्रोधभैरवे
krodhabhairave
|
क्रोधभैरवयोः
krodhabhairavayoḥ
|
क्रोधभैरवेषु
krodhabhairaveṣu
|