| Singular | Dual | Plural |
Nominative |
क्रोधमया
krodhamayā
|
क्रोधमये
krodhamaye
|
क्रोधमयाः
krodhamayāḥ
|
Vocative |
क्रोधमये
krodhamaye
|
क्रोधमये
krodhamaye
|
क्रोधमयाः
krodhamayāḥ
|
Accusative |
क्रोधमयाम्
krodhamayām
|
क्रोधमये
krodhamaye
|
क्रोधमयाः
krodhamayāḥ
|
Instrumental |
क्रोधमयया
krodhamayayā
|
क्रोधमयाभ्याम्
krodhamayābhyām
|
क्रोधमयाभिः
krodhamayābhiḥ
|
Dative |
क्रोधमयायै
krodhamayāyai
|
क्रोधमयाभ्याम्
krodhamayābhyām
|
क्रोधमयाभ्यः
krodhamayābhyaḥ
|
Ablative |
क्रोधमयायाः
krodhamayāyāḥ
|
क्रोधमयाभ्याम्
krodhamayābhyām
|
क्रोधमयाभ्यः
krodhamayābhyaḥ
|
Genitive |
क्रोधमयायाः
krodhamayāyāḥ
|
क्रोधमययोः
krodhamayayoḥ
|
क्रोधमयानाम्
krodhamayānām
|
Locative |
क्रोधमयायाम्
krodhamayāyām
|
क्रोधमययोः
krodhamayayoḥ
|
क्रोधमयासु
krodhamayāsu
|