Sanskrit tools

Sanskrit declension


Declension of क्रोधमया krodhamayā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रोधमया krodhamayā
क्रोधमये krodhamaye
क्रोधमयाः krodhamayāḥ
Vocative क्रोधमये krodhamaye
क्रोधमये krodhamaye
क्रोधमयाः krodhamayāḥ
Accusative क्रोधमयाम् krodhamayām
क्रोधमये krodhamaye
क्रोधमयाः krodhamayāḥ
Instrumental क्रोधमयया krodhamayayā
क्रोधमयाभ्याम् krodhamayābhyām
क्रोधमयाभिः krodhamayābhiḥ
Dative क्रोधमयायै krodhamayāyai
क्रोधमयाभ्याम् krodhamayābhyām
क्रोधमयाभ्यः krodhamayābhyaḥ
Ablative क्रोधमयायाः krodhamayāyāḥ
क्रोधमयाभ्याम् krodhamayābhyām
क्रोधमयाभ्यः krodhamayābhyaḥ
Genitive क्रोधमयायाः krodhamayāyāḥ
क्रोधमययोः krodhamayayoḥ
क्रोधमयानाम् krodhamayānām
Locative क्रोधमयायाम् krodhamayāyām
क्रोधमययोः krodhamayayoḥ
क्रोधमयासु krodhamayāsu