| Singular | Dual | Plural |
Nominativo |
क्रोधमया
krodhamayā
|
क्रोधमये
krodhamaye
|
क्रोधमयाः
krodhamayāḥ
|
Vocativo |
क्रोधमये
krodhamaye
|
क्रोधमये
krodhamaye
|
क्रोधमयाः
krodhamayāḥ
|
Acusativo |
क्रोधमयाम्
krodhamayām
|
क्रोधमये
krodhamaye
|
क्रोधमयाः
krodhamayāḥ
|
Instrumental |
क्रोधमयया
krodhamayayā
|
क्रोधमयाभ्याम्
krodhamayābhyām
|
क्रोधमयाभिः
krodhamayābhiḥ
|
Dativo |
क्रोधमयायै
krodhamayāyai
|
क्रोधमयाभ्याम्
krodhamayābhyām
|
क्रोधमयाभ्यः
krodhamayābhyaḥ
|
Ablativo |
क्रोधमयायाः
krodhamayāyāḥ
|
क्रोधमयाभ्याम्
krodhamayābhyām
|
क्रोधमयाभ्यः
krodhamayābhyaḥ
|
Genitivo |
क्रोधमयायाः
krodhamayāyāḥ
|
क्रोधमययोः
krodhamayayoḥ
|
क्रोधमयानाम्
krodhamayānām
|
Locativo |
क्रोधमयायाम्
krodhamayāyām
|
क्रोधमययोः
krodhamayayoḥ
|
क्रोधमयासु
krodhamayāsu
|