| Singular | Dual | Plural |
Nominative |
क्रोधमुखी
krodhamukhī
|
क्रोधमुख्यौ
krodhamukhyau
|
क्रोधमुख्यः
krodhamukhyaḥ
|
Vocative |
क्रोधमुखि
krodhamukhi
|
क्रोधमुख्यौ
krodhamukhyau
|
क्रोधमुख्यः
krodhamukhyaḥ
|
Accusative |
क्रोधमुखीम्
krodhamukhīm
|
क्रोधमुख्यौ
krodhamukhyau
|
क्रोधमुखीः
krodhamukhīḥ
|
Instrumental |
क्रोधमुख्या
krodhamukhyā
|
क्रोधमुखीभ्याम्
krodhamukhībhyām
|
क्रोधमुखीभिः
krodhamukhībhiḥ
|
Dative |
क्रोधमुख्यै
krodhamukhyai
|
क्रोधमुखीभ्याम्
krodhamukhībhyām
|
क्रोधमुखीभ्यः
krodhamukhībhyaḥ
|
Ablative |
क्रोधमुख्याः
krodhamukhyāḥ
|
क्रोधमुखीभ्याम्
krodhamukhībhyām
|
क्रोधमुखीभ्यः
krodhamukhībhyaḥ
|
Genitive |
क्रोधमुख्याः
krodhamukhyāḥ
|
क्रोधमुख्योः
krodhamukhyoḥ
|
क्रोधमुखीनाम्
krodhamukhīnām
|
Locative |
क्रोधमुख्याम्
krodhamukhyām
|
क्रोधमुख्योः
krodhamukhyoḥ
|
क्रोधमुखीषु
krodhamukhīṣu
|